# Cc. Madhya 18.103 > প্রাতঃকালে ভব্য-লোক প্রভু-স্থানে আইলা । > ‘কৃষ্ণ দেখি’ আইলা?’ — প্ৰভু তাঁহারে পুছিলা ॥১০৩॥ ## Text > prātaḥ-kāle bhavya-loka prabhu-sthāne āilā > 'kṛṣṇa dekhi' āilā?'—prabhu tāṅhāre puchilā ## Synonyms *prātaḥ-kāle*—the next morning; *bhavya-loka*—respectable gentlemen; *prabhu-sthāne*—at the place of Śrī Caitanya Mahāprabhu; *āilā*—came; *kṛṣṇa dekhi'*—seeing Lord Kṛṣṇa; *āilā*—have you come; *prabhu*—Śrī Caitanya Mahāprabhu; *tāṅhāre puchilā*—inquired from them. ## Translation **The next morning some respectable gentlemen came to see Śrī Caitanya Mahāprabhu, and the Lord asked them, "Have you seen Kṛṣṇa?"**