# Cc. Madhya 18.103
> প্রাতঃকালে ভব্য-লোক প্রভু-স্থানে আইলা ।
> ‘কৃষ্ণ দেখি’ আইলা?’ — প্ৰভু তাঁহারে পুছিলা ॥১০৩॥
## Text
> prātaḥ-kāle bhavya-loka prabhu-sthāne āilā
> 'kṛṣṇa dekhi' āilā?'—prabhu tāṅhāre puchilā
## Synonyms
*prātaḥ-kāle*—the next morning; *bhavya-loka*—respectable gentlemen; *prabhu-sthāne*—at the place of Śrī Caitanya Mahāprabhu; *āilā*—came; *kṛṣṇa dekhi'*—seeing Lord Kṛṣṇa; *āilā*—have you come; *prabhu*—Śrī Caitanya Mahāprabhu; *tāṅhāre puchilā*—inquired from them.
## Translation
**The next morning some respectable gentlemen came to see Śrī Caitanya Mahāprabhu, and the Lord asked them, "Have you seen Kṛṣṇa?"**