# Cc. Madhya 18.103
## Text
> prātaḥ-kāle bhavya-loka prabhu-sthāne āilā
> 'kṛṣṇa dekhi' āilā?'—prabhu tāṅhāre puchilā
## Synonyms
*prātaḥ*-*kāle*—the next morning; *bhavya*-*loka*—respectable gentlemen; *prabhu*-*sthāne*—at the place of Śrī Caitanya Mahāprabhu; *āilā*—came; *kṛṣṇa* *dekhi'*—seeing Lord Kṛṣṇa; *āilā*—have you come; *prabhu*—Śrī Caitanya Mahāprabhu; *tāṅhāre* *puchilā*—inquired from them.
## Translation
**The next morning some respectable gentlemen came to see Śrī Caitanya Mahāprabhu, and the Lord asked them, "Have you seen Kṛṣṇa?"**