# Cc. Madhya 18.103 ## Text > prātaḥ-kāle bhavya-loka prabhu-sthāne āilā > 'kṛṣṇa dekhi' āilā?'—prabhu tāṅhāre puchilā ## Synonyms *prātaḥ*-*kāle*—the next morning; *bhavya*-*loka*—respectable gentlemen; *prabhu*-*sthāne*—at the place of Śrī Caitanya Mahāprabhu; *āilā*—came; *kṛṣṇa* *dekhi'*—seeing Lord Kṛṣṇa; *āilā*—have you come; *prabhu*—Śrī Caitanya Mahāprabhu; *tāṅhāre* *puchilā*—inquired from them. ## Translation **The next morning some respectable gentlemen came to see Śrī Caitanya Mahāprabhu, and the Lord asked them, "Have you seen Kṛṣṇa?"**