# Cc. Madhya 17.90
> ভিক্ষা করি’ মহাপ্রভু করিলা শয়ন ।
> মিশ্রপুত্র রঘু করে পাদ-সম্বাহন ॥৯০॥
## Text
> bhikṣā kari' mahāprabhu karilā śayana
> miśra-putra raghu kare pāda-samvāhana
## Synonyms
*bhikṣā kari'*—after finishing His lunch; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *karilā śayana*—took rest; *miśra-putra*—the son of Tapana Miśra; *raghu*—Raghu; *kare*—does; *pāda-samvāhana*—massaging the legs.
## Translation
**When Śrī Caitanya Mahāprabhu took His rest after lunch, the son of Tapana Miśra, named Raghu, used to massage His legs.**