# Cc. Madhya 17.90 ## Text > bhikṣā kari' mahāprabhu karilā śayana > miśra-putra raghu kare pāda-samvāhana ## Synonyms *bhikṣā* *kari'*—after finishing His lunch; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *karilā* *śayana*—took rest; *miśra*-*putra*—the son of Tapana Miśra; *raghu*—Raghu; *kare*—does; *pāda*-*samvāhana*—massaging the legs. ## Translation **When Śrī Caitanya Mahāprabhu took His rest after lunch, the son of Tapana Miśra, named Raghu, used to massage His legs.**