# Cc. Madhya 17.3 > শরৎকাল হৈল, প্রভুর চলিতে হৈল মতি । > রামানন্দ-স্বরূপ-সঙ্গে নিভৃতে যুকতি ॥৩॥ ## Text > śarat-kāla haila, prabhura calite haila mati > rāmānanda-svarūpa-saṅge nibhṛte yukati ## Synonyms *śarat-kāla haila*—autumn arrived; *prabhura*—of Lord Śrī Caitanya Mahāprabhu; *calite*—to travel; *haila*—was; *mati*—desire; *rāmānanda*—Rāmānanda Rāya; *svarūpa*—Svarūpa Dāmodara; *saṅge*—with; *nibhṛte*—solitary; *yukati*—consultation. ## Translation **When autumn arrived, Śrī Caitanya Mahāprabhu decided to go to Vṛndāvana. In a solitary place, He consulted with Rāmānanda Rāya and Svarūpa Dāmodara Gosvāmī.**