# Cc. Madhya 17.3
> শরৎকাল হৈল, প্রভুর চলিতে হৈল মতি ।
> রামানন্দ-স্বরূপ-সঙ্গে নিভৃতে যুকতি ॥৩॥
## Text
> śarat-kāla haila, prabhura calite haila mati
> rāmānanda-svarūpa-saṅge nibhṛte yukati
## Synonyms
*śarat-kāla haila*—autumn arrived; *prabhura*—of Lord Śrī Caitanya Mahāprabhu; *calite*—to travel; *haila*—was; *mati*—desire; *rāmānanda*—Rāmānanda Rāya; *svarūpa*—Svarūpa Dāmodara; *saṅge*—with; *nibhṛte*—solitary; *yukati*—consultation.
## Translation
**When autumn arrived, Śrī Caitanya Mahāprabhu decided to go to Vṛndāvana. In a solitary place, He consulted with Rāmānanda Rāya and Svarūpa Dāmodara Gosvāmī.**