# Cc. Madhya 17.25
> নির্জন-বনে চলে প্রভু কৃষ্ণনাম লঞা ।
> হস্তি-ব্যাঘ্র পথ ছাড়ে প্রভুরে দেখিয়া ॥২৫॥
## Text
> nirjana-vane cale prabhu kṛṣṇa-nāma lañā
> hasti-vyāghra patha chāḍe prabhure dekhiyā
## Synonyms
*nirjana-vane*—in a solitary forest; *cale*—walks; *prabhu*—Śrī Caitanya Mahāprabhu; *kṛṣṇa-nāma lañā*—chanting the holy name of Kṛṣṇa; *hasti*—elephants; *vyāghra*—tigers; *patha chāḍe*—leave the path; *prabhure*—Śrī Caitanya Mahāprabhu; *dekhiyā*—seeing.
## Translation
**When the Lord passed through the solitary forest chanting the holy name of Kṛṣṇa, the tigers and elephants, seeing Him, gave way.**