# Cc. Madhya 17.224
## Text
> bhaṭṭācārya, sei vipra 'kṛṣṇa-nāma' gāya
> nācite nācite pathe prabhu cali' yāya
## Synonyms
*bhaṭṭācārya*—Bhaṭṭācārya; *sei* *vipra*—that *brāhmaṇa*; *kṛṣṇa*-*nāma* *gāya*—chant the holy name of Kṛṣṇa; *nācite* *nācite*—dancing and dancing; *pathe*—on the road; *prabhu*—Śrī Caitanya Mahāprabhu; *cali'* *yāya*—goes forward.
## Translation
**Being thus ordered by the Lord, both Balabhadra Bhaṭṭācārya and the brāhmaṇa began to chant the holy name of Kṛṣṇa. Then the Lord, dancing and dancing, proceeded along the path.**