# Cc. Madhya 17.219
> প্রভুরে মূর্ছিত দেখি’ সেই ত ব্রাহ্মণ ৷
> ভট্টাচার্য-সঙ্গে করে প্রভুর সন্তর্পণ ॥২১৯॥
## Text
> prabhure mūrcchita dekhi' sei ta brāhmaṇa
> bhaṭṭācārya-saṅge kare prabhura santarpaṇa
## Synonyms
*prabhure*—Śrī Caitanya Mahāprabhu; *mūrcchita*—unconscious; *dekhi'*—seeing; *sei ta brāhmaṇa*—indeed that *brāhmaṇa*; *bhaṭṭācārya-saṅge*—with Bhaṭṭācārya; *kare*—does; *prabhura*—of Śrī Caitanya Mahāprabhu; *santarpaṇa*—taking care.
## Translation
**When the brāhmaṇa saw that Śrī Caitanya Mahāprabhu was unconscious, he and Balabhadra Bhaṭṭācārya took care of Him.**