# Cc. Madhya 17.219 ## Text > prabhure mūrcchita dekhi' sei ta brāhmaṇa > bhaṭṭācārya-saṅge kare prabhura santarpaṇa ## Synonyms *prabhure*—Śrī Caitanya Mahāprabhu; *mūrcchita*—unconscious; *dekhi'*—seeing; *sei* *ta* *brāhmaṇa*—indeed that *brāhmaṇa*; *bhaṭṭācārya*-*saṅge*—with Bhaṭṭācārya; *kare*—does; *prabhura*—of Śrī Caitanya Mahāprabhu; *santarpaṇa*—taking care. ## Translation **When the brāhmaṇa saw that Śrī Caitanya Mahāprabhu was unconscious, he and Balabhadra Bhaṭṭācārya took care of Him.**