# Cc. Madhya 17.204 > প্রতি বৃক্ষ-লতা প্রভু করেন আলিঙ্গন । > পুষ্পাদি ধ্যানে করেন কৃষ্ণে সমর্পণ ॥২০৪॥ ## Text > prati vṛkṣa-latā prabhu karena āliṅgana > puṣpādi dhyāne karena kṛṣṇe samarpaṇa ## Synonyms *prati*—each and every; *vṛkṣa-latā*—tree and creeper; *prabhu*—Śrī Caitanya Mahāprabhu; *karena āliṅgana*—embraced; *puṣpa-ādi*—all the flowers and fruits; *dhyāne*—in meditation; *karena*—do; *kṛṣṇe*—unto Lord Kṛṣṇa; *samarpaṇa*—offering. ## Translation **Śrī Caitanya Mahāprabhu began to embrace each and every tree and creeper, and they began to offer their fruits and flowers as if in meditation.**