# Cc. Madhya 17.204
> প্রতি বৃক্ষ-লতা প্রভু করেন আলিঙ্গন ।
> পুষ্পাদি ধ্যানে করেন কৃষ্ণে সমর্পণ ॥২০৪॥
## Text
> prati vṛkṣa-latā prabhu karena āliṅgana
> puṣpādi dhyāne karena kṛṣṇe samarpaṇa
## Synonyms
*prati*—each and every; *vṛkṣa-latā*—tree and creeper; *prabhu*—Śrī Caitanya Mahāprabhu; *karena āliṅgana*—embraced; *puṣpa-ādi*—all the flowers and fruits; *dhyāne*—in meditation; *karena*—do; *kṛṣṇe*—unto Lord Kṛṣṇa; *samarpaṇa*—offering.
## Translation
**Śrī Caitanya Mahāprabhu began to embrace each and every tree and creeper, and they began to offer their fruits and flowers as if in meditation.**