# Cc. Madhya 17.196
> সুস্থ হঞা প্রভু করে অঙ্গ-কণ্ডূয়ন ।
> প্রভু-সঙ্গে চলে, নাহি ছাড়ে ধেনুগণ ॥১৯৬॥
## Text
> sustha hañā prabhu kare aṅga-kaṇḍūyana
> prabhu-saṅge cale, nāhi chāḍe dhenu-gaṇa
## Synonyms
*sustha hañā*—becoming patient; *prabhu*—Śrī Caitanya Mahāprabhu; *kare*—does; *aṅga*—of the body; *kaṇḍūyana*—scratching; *prabhu-saṅge*—with Śrī Caitanya Mahāprabhu; *cale*—go; *nāhi chāḍe*—do not give up; *dhenu-gaṇa*—all the cows.
## Translation
**Becoming pacified, Śrī Caitanya Mahāprabhu began to caress the cows, and the cows, being unable to give up His company, went with Him.**