# Cc. Madhya 17.192 ## Text > 'vana' dekhibāre yadi prabhura mana haila > sei ta brāhmaṇe prabhu saṅgete la-ila ## Synonyms *vana*—the forests; *dekhibāre*—to see; *yadi*—when; *prabhura*—of Śrī Caitanya Mahāprabhu; *mana*—mind; *haila*—was; *sei* *ta*—indeed that; *brāhmaṇe*—*brāhmaṇa*; *prabhu*—Śrī Caitanya Mahāprabhu; *saṅgete* *la*-*ila*—took along. ## Translation **When Śrī Caitanya Mahāprabhu wanted to see the various forests of Vṛndāvana, He took the brāhmaṇa with Him.**