# Cc. Madhya 17.191
> স্বয়ম্ভু, বিশ্রাম, দীর্ঘবিষ্ণু, ভূতেশ্বর ।
> মহাবিদ্যা, গোকর্ণাদি দেখিলা বিস্তর ॥১৯১॥
## Text
> svayambhu, viśrāma, dīrgha-viṣṇu, bhūteśvara
> mahāvidyā, gokarṇādi dekhilā vistara
## Synonyms
*svayambhu*—Svayambhu; *viśrāma*—Viśrāma; *dīrgha-viṣṇu*—Dīrgha Viṣṇu; *bhūteśvara*—Bhūteśvara; *mahāvidyā*—Mahāvidyā; *gokarṇa*—Gokarṇa; *ādi*—and so on; *dekhilā*—saw; *vistara*—many.
## Translation
**Śrī Caitanya Mahāprabhu visited all the holy places on the banks of the Yamunā, including Svayambhu, Viśrāma-ghāṭa, Dīrgha Viṣṇu, Bhūteśvara, Mahāvidyā and Gokarṇa.**