# Cc. Madhya 17.190 ## Text > yamunāra 'cabbiśa ghāṭe' prabhu kaila snāna > sei vipra prabhuke dekhāya tīrtha-sthāna ## Synonyms *yamunāra*—of the River Yamunā; *cabbiśa* *ghāṭe*—in the twenty-four ghats, or bathing places; *prabhu*—Śrī Caitanya Mahāprabhu; *kaila*—performed; *snāna*—bathing; *sei* *vipra*—that *brāhmaṇa*; *prabhuke*—unto Śrī Caitanya Mahāprabhu; *dekhāya*—shows; *tīrtha*-*sthāna*—the holy places of pilgrimage. ## Translation **Śrī Caitanya Mahāprabhu bathed in twenty-four ghats along the banks of the Yamunā, and the brāhmaṇa showed Him all the places of pilgrimage.** ## Purport The twenty-four ghats (bathing places) along the Yamunā are (1) Avimukta, (2) Adhirūḍha, (3) Guhya-tīrtha, (4) Prayāga-tīrtha, (5) Kanakhala-tīrtha, (6) Tinduka, (7) Sūrya-tīrtha, (8) Vaṭasvāmī, (9) Dhruva-ghāṭa, (10) Ṛṣi-tīrtha, (11) Mokṣa-tīrtha, (12) Bodha-tīrtha, (13) Gokarṇa, (14) Kṛṣṇagaṅgā, (15) Vaikuṇṭha, (16) Asi-kuṇḍa, (17) Catuḥ-sāmudrika-kūpa, (18) Akrūra-tīrtha, (19) Yājñika-vipra-sthāna, (20) Kubjā-kūpa, (21) Raṅga-sthala, (22) Mañca-sthala, (23) Mallayuddha-sthāna and (24) Daśāśvamedha.