# Cc. Madhya 17.187 ## Text > tabe sei vipra prabhuke bhikṣā karāila > madhu-purīra loka saba prabhuke dekhite āila ## Synonyms *tabe*—after that; *sei* *vipra*—that *brāhmaṇa*; *prabhuke*—unto Lord Śrī Caitanya Mahāprabhu; *bhikṣā* *karāila*—gave lunch; *madhu*-*purīra*—of Mathurā; *loka*—people in general; *saba*—all; *prabhuke*—Śrī Caitanya Mahāprabhu; *dekhite* *āila*—came to see. ## Translation **After this discussion, the brāhmaṇa gave lunch to Śrī Caitanya Mahāprabhu. Then all the people residing in Mathurā came to see the Lord.**