# Cc. Madhya 17.166 > বিপ্র কহে, — ‘শ্রীপাদ শ্রীমাধবেন্দ্রপুরী । > ভ্রমিতে ভ্রমিতে আইলা মথুরা-নগরী ॥১৬৬॥ ## Text > vipra kahe,—'śrīpāda śrī-mādhavendra-purī > bhramite bhramite āilā mathurā-nagarī ## Synonyms *vipra kahe*—the brāhmaṇa said; *śrīpāda*—His Holiness; *śrī-mādhavendra-purī*—Śrī Mādhavendra Purī; *bhramite bhramite*—while touring; *āilā*—came; *mathurā-nagarī*—to the city of Mathurā. ## Translation **The brāhmaṇa replied, "His Holiness Śrīla Mādhavendra Purī came to the city of Mathurā while he was on a tour.**