# Cc. Madhya 17.158
> একবিপ্র পড়ে প্রভুর চরণ ধরিয়া ।
> প্রভু-সঙ্গে নৃত্য করে প্রেমাবিষ্ট হঞা ॥১৫৮॥
## Text
> eka-vipra paḍe prabhura caraṇa dhariyā
> prabhu-saṅge nṛtya kare premāviṣṭa hañā
## Synonyms
*eka-vipra*—one *brāhmaṇa*; *paḍe*—falls down; *prabhura*—of Śrī Caitanya Mahāprabhu; *caraṇa dhariyā*—catching the lotus feet; *prabhu-saṅge*—with Śrī Caitanya Mahāprabhu; *nṛtya kare*—he dances; *prema-āviṣṭa hañā*—being absorbed in ecstatic love.
## Translation
**One brāhmaṇa fell at the lotus feet of Śrī Caitanya Mahāprabhu and then began to dance with Him in ecstatic love.**