# Cc. Madhya 17.158
## Text
> eka-vipra paḍe prabhura caraṇa dhariyā
> prabhu-saṅge nṛtya kare premāviṣṭa hañā
## Synonyms
*eka*-*vipra*—one *brāhmaṇa*; *paḍe*—falls down; *prabhura*—of Śrī Caitanya Mahāprabhu; *caraṇa* *dhariyā*—catching the lotus feet; *prabhu*-*saṅge*—with Śrī Caitanya Mahāprabhu; *nṛtya* *kare*—he dances; *prema*-*āviṣṭa* *hañā*—being absorbed in ecstatic love.
## Translation
**One brāhmaṇa fell at the lotus feet of Śrī Caitanya Mahāprabhu and then began to dance with Him in ecstatic love.**