# Cc. Madhya 17.150
## Text
> yamunā dekhiyā preme paḍe jhāṅpa diyā
> āste-vyaste bhaṭṭācārya uṭhāya dhariyā
## Synonyms
*yamunā*—the River Yamunā; *dekhiyā*—seeing; *preme*—in ecstatic love; *paḍe*—falls down; *jhāṅpa* *diyā*—jumping; *āste*-*vyaste*—in great haste; *bhaṭṭācārya*—Balabhadra Bhaṭṭācārya; *uṭhāya*—raises; *dhariyā*—catching.
## Translation
**As soon as Śrī Caitanya Mahāprabhu saw the River Yamunā, He threw Himself in it. Balabhadra Bhaṭṭācārya hastily caught the Lord and very carefully raised Him up again.**