# Cc. Madhya 17.129 > প্রভু কহে, — “মায়াবাদী কৃষ্ণে অপরাধী । ‘ব্রহ্ম’, ‘আত্মা’ ‘চৈতন্য’ কহে নিরবধি ॥১২৯॥ ## Text > prabhu kahe,—"māyāvādī kṛṣṇe aparādhī > 'brahma', 'ātmā' 'caitanya' kahe niravadhi ## Synonyms *prabhukahe*—Śrī Caitanya Mahāprabhu said; *māyāvādī*—the impersonalists; *kṛṣṇe*—unto Kṛṣṇa; *aparādhī*—great offenders; *brahma*—*brahma*; *ātmā*—*ātmā*; *caitanya*—caitanya; *kahe*—say; *niravadhi*—without stopping. ## Translation **Śrī Caitanya Mahāprabhu replied, "Māyāvādī impersonalists are great offenders unto Lord Kṛṣṇa; therefore they simply utter the words Brahman, ātmā and caitanya.**