# Cc. Madhya 17.129
> প্রভু কহে, — “মায়াবাদী কৃষ্ণে অপরাধী । ‘ব্রহ্ম’, ‘আত্মা’ ‘চৈতন্য’ কহে নিরবধি ॥১২৯॥
## Text
> prabhu kahe,—"māyāvādī kṛṣṇe aparādhī
> 'brahma', 'ātmā' 'caitanya' kahe niravadhi
## Synonyms
*prabhukahe*—Śrī Caitanya Mahāprabhu said; *māyāvādī*—the impersonalists; *kṛṣṇe*—unto Kṛṣṇa; *aparādhī*—great offenders; *brahma*—*brahma*; *ātmā*—*ātmā*; *caitanya*—caitanya; *kahe*—say; *niravadhi*—without stopping.
## Translation
**Śrī Caitanya Mahāprabhu replied, "Māyāvādī impersonalists are great offenders unto Lord Kṛṣṇa; therefore they simply utter the words Brahman, ātmā and caitanya.**