# Cc. Madhya 17.124
> শুনি’ মহাপ্রভু তবে ঈষৎ হাসিলা ।
> পুনরপি সেই বিপ্র প্রভুরে পুছিলা ॥১২৪॥
## Text
> śuni' mahāprabhu tabe īṣat hāsilā
> punarapi sei vipra prabhure puchilā
## Synonyms
*śuni'*—hearing; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *tabe*—then; *īṣat*—mildly; *hāsilā*—smiled; *punarapi*—again indeed; *sei*—that; *vipra*—*brāhmaṇa*; *prabhure puchilā*—inquired from Śrī Caitanya Mahāprabhu.
## Translation
**Hearing this, Śrī Caitanya Mahāprabhu mildly smiled. The brāhmaṇa then spoke again to the Lord.**