# Cc. Madhya 17.105
> এক বিপ্র দেখি’ আইলা প্রভুর ব্যবহার ।
> প্রকাশানন্দ-আগে কহে চরিত্র তাঁহার ॥১০৫॥
## Text
> eka vipra dekhi' āilā prabhura vyavahāra
> prakāśānanda-āge kahe caritra tāṅhāra
## Synonyms
*eka vipra*—one *brāhmaṇa*; *dekhi'*—seeing; *āilā*—came; *prabhura*—of Śrī Caitanya Mahāprabhu; *vyavahāra*—activities; *prakāśānanda-āge*—before the Māyāvādī *sannyāsī* Prakāśānanda; *kahe*—says; *caritra tāṅhāra*—His characteristics.
## Translation
**One brāhmaṇa who saw the wonderful behavior of Śrī Caitanya Mahāprabhu came to Prakāśānanda Sarasvatī and described the Lord's characteristics.**