# Cc. Madhya 17.101 > মহারাষ্ট্রীয় বিপ্র আইসে প্রভু দেখিবারে । > প্রভুর রূপ-প্রেম দেখি’ হয় চমৎকারে ॥১০১॥ ## Text > mahārāṣṭrīya vipra āise prabhu dekhibāre > prabhura rūpa-prema dekhi' haya camatkāre ## Synonyms *mahārāṣṭrīya*—belonging to the Mahārāṣṭra state; *vipra*—one *brāhmaṇa*; *āise*—comes; *prabhu dekhibāre*—to see Lord Śrī Caitanya Mahāprabhu; *prabhura*—of Śrī Caitanya Mahāprabhu; *rūpa-prema*—beauty and ecstatic love; *dekhi'*—seeing; *haya camatkāre*—becomes astonished. ## Translation **At Vārāṇasī there was a Mahārāṣṭrīyan brāhmaṇa who used to come daily to see Śrī Caitanya Mahāprabhu. This brāhmaṇa was simply astonished to see the Lord's personal beauty and ecstatic love for Kṛṣṇa.**