# Cc. Madhya 17.1 > গচ্ছন্ বৃন্দাবনং গৌরো ব্যাঘ্রেভৈণখগান্ বনে । > প্রেমোন্মত্তান্ সহোন্নৃত্যান্ বিদধে কৃষ্ণজল্পিনঃ ॥১॥ ## Text > gacchan vṛndāvanaṁ gauro > vyāghrebhaiṇa-khagān vane > premonmattān sahonnṛtyān > vidadhe kṛṣṇa-jalpinaḥ ## Synonyms *gacchan*—going; *vṛndāvanam*—to Vṛndāvana-dhāma; *gauraḥ*—Śrī Caitanya Mahāprabhu; *vyāghra*—tigers; *ibha*—elephants; *eṇa*—deer; *khagān*—and birds; *vane*—in the forest; *prema-unmattān*—maddened by ecstatic love; *saha*—with; *unnṛtyān*—dancing; *vidadhe*—made; *kṛṣṇa*—Lord Kṛṣṇa's name; *jalpinaḥ*—chanting. ## Translation **On His way to Vṛndāvana, Lord Śrī Caitanya Mahāprabhu passed through the forest of Jhārikhaṇḍa and made all the tigers, elephants, deer and birds dance and chant the Hare Kṛṣṇa mahā-mantra. Thus all these animals were overwhelmed by ecstatic love.**