# Cc. Madhya 16.97 > উড়িয়া-ভক্তগণে প্রভু যত্নে নিবারিলা । > নিজগণ-সঙ্গে প্রভু ‘ভবানীপুর’ আইলা ॥৯৭॥ ## Text > uḍiyā-bhakta-gaṇe prabhu yatne nivārilā > nija-gaṇa-saṅge prabhu 'bhavānīpura, āilā ## Synonyms *uḍiyā-bhakta-gaṇe*—the devotees of Orissa; *prabhu*—Śrī Caitanya Mahāprabhu; *yatne*—with great care; *nivārilā*—stopped; *nija-gaṇa-saṅge*—with His personal associates; *prabhu*—Śrī Caitanya Mahāprabhu; *bhavānīpura āilā*—came to Bhavānīpura. ## Translation **It was with great care that Caitanya Mahāprabhu forbade the Orissa devotees to follow Him. Accompanied by personal associates, He first went to Bhavānīpura.** ## Purport One goes through Bhavānīpura before reaching a well-known place named Jānkādei-pura, or Jānakīdevī-pura.