# Cc. Madhya 16.97
## Text
> uḍiyā-bhakta-gaṇe prabhu yatne nivārilā
> nija-gaṇa-saṅge prabhu 'bhavānīpura, āilā
## Synonyms
*uḍiyā*-*bhakta*-*gaṇe*—the devotees of Orissa; *prabhu*—Śrī Caitanya Mahāprabhu; *yatne*—with great care; *nivārilā*—stopped; *nija*-*gaṇa*-*saṅge*—with His personal associates; *prabhu*—Śrī Caitanya Mahāprabhu; *bhavānīpura* *āilā*—came to Bhavānīpura.
## Translation
**It was with great care that Caitanya Mahāprabhu forbade the Orissa devotees to follow Him. Accompanied by personal associates, He first went to Bhavānīpura.**
## Purport
One goes through Bhavānīpura before reaching a well-known place named Jānkādei-pura, or Jānakīdevī-pura.