# Cc. Madhya 16.94 ## Text > ānande mahāprabhu varṣā kaila samādhāna > vijayā-daśamī-dine karila payāna ## Synonyms *ānande*—in great pleasure; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *varṣā*—the rainy season; *kaila* *samādhāna*—passed; *vijayā*-*daśamī*-*dine*—on Vijayā-daśamī, the day when the victory was won by Lord Rāmacandra; *karila* *payāna*—He departed. ## Translation **Śrī Caitanya Mahāprabhu was very pleased to thus receive their permission. He waited until the rainy season passed, and when the day of Vijayā-daśamī arrived, He departed for Vṛndāvana.**