# Cc. Madhya 16.92 > শুনিয়া প্রভুর বাণী মনে বিচারয় । > প্রভু-সনে অতি হঠ কভু ভাল নয় ॥৯২॥ ## Text > śuniyā prabhura vāṇī mane vicāraya > prabhu-sane ati haṭha kabhu bhāla naya ## Synonyms *śuniyā*—hearing; *prabhura*—of Lord Śrī Caitanya Mahāprabhu; *vāṇī*—the words; *mane*—in their minds; *vicāraya*—considered; *prabhu-sane*—with Lord Caitanya Mahāprabhu; *ati*—very much; *haṭha*—tricks; *kabhu*—at any time; *bhāla naya*—s not very good. ## Translation **When Sārvabhauma Bhaṭṭācārya and Rāmānanda Rāya heard these words, they began to consider that it was not at all good that they played so many tricks on the Lord.**