# Cc. Madhya 16.87
## Text
> tabe prabhu sārvabhauma-rāmānanda-sthāne
> āliṅgana kari' kahe madhura vacane
## Synonyms
*tabe*—then; *prabhu*—Śrī Caitanya Mahāprabhu; *sārvabhauma*-*rāmānanda*-*sthāne*—before Sārvabhauma Bhaṭṭācārya and Rāmānanda Rāya; *āliṅgana* *kari'*—embracing; *kahe*—says; *madhura* *vacane*—sweet words.
## Translation
**Then Śrī Caitanya Mahāprabhu placed a proposal before Sārvabhauma Bhaṭṭācārya and Rāmānanda Rāya. He embraced them and spoke sweet words.**