# Cc. Madhya 16.87 ## Text > tabe prabhu sārvabhauma-rāmānanda-sthāne > āliṅgana kari' kahe madhura vacane ## Synonyms *tabe*—then; *prabhu*—Śrī Caitanya Mahāprabhu; *sārvabhauma*-*rāmānanda*-*sthāne*—before Sārvabhauma Bhaṭṭācārya and Rāmānanda Rāya; *āliṅgana* *kari'*—embracing; *kahe*—says; *madhura* *vacane*—sweet words. ## Translation **Then Śrī Caitanya Mahāprabhu placed a proposal before Sārvabhauma Bhaṭṭācārya and Rāmānanda Rāya. He embraced them and spoke sweet words.**