# Cc. Madhya 16.85 > আর দুই বৎসর চাহে বৃন্দাবন যাইতে । > রামানন্দ-হঠে প্রভু না পারে চলিতে ॥৮৫॥ ## Text > āra dui vatsara cāhe vṛndāvana yāite > rāmānanda-haṭhe prabhu nā pāre calite ## Synonyms *āra dui vatsara*—another two years; *cāhe*—He wanted; *vṛndāvana yāite*—to go to Vṛndāvana; *rāmānanda-haṭhe*—by the tricks of Rāmānanda Rāya; *prabhu*—Lord Śrī Caitanya Mahāprabhu; *nā pāre*—was not able; *calite*—to go. ## Translation **The other two years, Śrī Caitanya Mahāprabhu wanted to go to Vṛndāvana, but He could not leave Jagannātha Purī because of Rāmānanda Rāya's tricks.**