# Cc. Madhya 16.85 ## Text > āra dui vatsara cāhe vṛndāvana yāite > rāmānanda-haṭhe prabhu nā pāre calite ## Synonyms *āra* *dui* *vatsara*—another two years; *cāhe*—He wanted; *vṛndāvana* *yāite*—to go to Vṛndāvana; *rāmānanda*-*haṭhe*—by the tricks of Rāmānanda Rāya; *prabhu*—Lord Śrī Caitanya Mahāprabhu; *nā* *pāre*—was not able; *calite*—to go. ## Translation **The other two years, Śrī Caitanya Mahāprabhu wanted to go to Vṛndāvana, but He could not leave Jagannātha Purī because of Rāmānanda Rāya's tricks.**