# Cc. Madhya 16.82 ## Text > ei-mata pratyabda āise gauḍera bhakta-gaṇa > prabhu-saṅge rahi' kare yātrā-daraśana ## Synonyms *ei*-*mata*—in this way; *prati*-*abda*—every year; *āise*—come; *gauḍera*—of Bengal; *bhakta*-*gaṇa*—the devotees; *prabhu*-*saṅge*—with Lord Śrī Caitanya Prabhu; *rahi'*—residing; *kare*—do; *yātrā*-*daraśana*—observing the Ratha-yātrā festival. ## Translation **Every year the devotees of Bengal would come and stay with Śrī Caitanya Mahāprabhu to see the Ratha-yātrā festival.**