# Cc. Madhya 16.80
## Text
> sei rātrye jagannātha-balāi āsiyā
> dui-bhāi caḍā'na tāṅre hāsiyā hāsiyā
## Synonyms
*sei* *rātrye*—on that night; *jagannātha*—Lord Jagannātha; *balāi*—Lord Balarāma; *āsiyā*—coming; *dui*-*bhāi*—both brothers; *caḍā'na*—slapped; *tāṅre*—him; *hāsiyā* *hāsiyā*—smiling.
## Translation
**That night the brothers Lord Jagannātha and Balarāma came to Puṇḍarīka Vidyānidhi and, smiling, began to slap him.**