# Cc. Madhya 16.79
> জগন্নাথ পরেন তথা ‘মাড়ুয়া’ বসন ।
> দেখিয়া সঘৃণ হৈল বিদ্যানিধির মন ॥৭৯॥
## Text
> jagannātha parena tathā 'māḍuyā' vasana
> dekhiyā saghṛṇa haila vidyānidhira mana
## Synonyms
*jagannātha*—Lord Jagannātha; *parena*—puts on; *tathā*—there; *māḍuyā vasana*—cloth with starch; *dekhiyā*—seeing; *sa-ghṛṇa*—with hatred; *haila*—was; *vidyānidhira mana*—the mind of Vidyānidhi.
## Translation
**When Puṇḍarīka Vidyānidhi saw that Lord Jagannātha was given a starched garment, he became a little hateful. In this way his mind was polluted.**