# Cc. Madhya 16.77
## Text
> svarūpa-sahita tāṅra haya sakhya-prīti
> dui-janāya kṛṣṇa-kathāya ekatra-i sthiti
## Synonyms
*svarūpa*-*sahita*—with Svarūpa Dāmodara Gosvāmī; *tāṅra*—his; *haya*—there is; *sakhya*-*prīti*—very intimate friendship; *dui*-*janāya*—both of them; *kṛṣṇa*-*kathāya*—in topics of Kṛṣṇa; *ekatra*-*i*—on the same level; *sthiti*—position.
## Translation
**Svarūpa Dāmodara Gosvāmī and Puṇḍarīka Vidyānidhi had a friendly, intimate relationship, and as far as discussing topics about Kṛṣṇa, they were situated on the same platform.**