# Cc. Madhya 16.76 ## Text > ei-mata saba vaiṣṇava gauḍe calilā > vidyānidhi se vatsara nīlādri rahilā ## Synonyms *ei*-*mata*—in this way; *saba*—all; *vaiṣṇava*—devotees; *gauḍe* *calilā*—returned to Bengal; *vidyānidhi*—Puṇḍarīka Vidyānidhi; *se* *vatsara*—that year; *nīlādri* *rahilā*—remained at Nīlādri, Jagannātha Purī. ## Translation **Finally all the Vaiṣṇavas returned to Bengal, but that year Puṇḍarīka Vidyānidhi remained at Jagannātha Purī.**