# Cc. Madhya 16.76 > এইমত সব বৈষ্ণব গৌড়ে চলিলা । > বিদ্যানিধি সে বৎসর নীলাদ্রি রহিলা ॥৭৬॥ ## Text > ei-mata saba vaiṣṇava gauḍe calilā > vidyānidhi se vatsara nīlādri rahilā ## Synonyms *ei-mata*—in this way; *saba*—all; *vaiṣṇava*—devotees; *gauḍe calilā*—returned to Bengal; *vidyānidhi*—Puṇḍarīka Vidyānidhi; *se vatsara*—that year; *nīlādri rahilā*—remained at Nīlādri, Jagannātha Purī. ## Translation **Finally all the Vaiṣṇavas returned to Bengal, but that year Puṇḍarīka Vidyānidhi remained at Jagannātha Purī.**