# Cc. Madhya 16.75 > ক্রম করি’ কহে প্রভু ‘বৈষ্ণব’-লক্ষণ । > ‘বৈষ্ণব’, ‘বৈষ্ণবতর’, আর ‘বৈষ্ণবতম’ ॥৭৫॥ ## Text > krama kari' kahe prabhu 'vaiṣṇava'-lakṣaṇa > 'vaiṣṇava', 'vaiṣṇavatara', āra 'vaiṣṇavatama' ## Synonyms *krama kari'*—dividing according to grades; *kahe prabhu*—Śrī Caitanya Mahāprabhu spoke; *vaiṣṇava-lakṣaṇa*—the symptoms of Vaiṣṇavas; *vaiṣṇava*—the ordinary Vaiṣṇava (the positive platform); *vaiṣṇava-tara*—the better Vaiṣṇava (the comparative platform); *āra*—and; *vaiṣṇava-tama*—the best Vaiṣṇava (the superlative platform). ## Translation **In this way, Śrī Caitanya Mahāprabhu instructed different types of Vaiṣṇavas—the Vaiṣṇava, Vaiṣṇavatara and Vaiṣṇavatama. He thus successively explained all the symptoms of a Vaiṣṇava to the inhabitants of Kulīna-grāma.**