# Cc. Madhya 16.75 ## Text > krama kari' kahe prabhu 'vaiṣṇava'-lakṣaṇa > 'vaiṣṇava', 'vaiṣṇavatara', āra 'vaiṣṇavatama' ## Synonyms *krama* *kari'*—dividing according to grades; *kahe* *prabhu*—Śrī Caitanya Mahāprabhu spoke; *vaiṣṇava*-*lakṣaṇa*—the symptoms of Vaiṣṇavas; *vaiṣṇava*—the ordinary Vaiṣṇava (the positive platform); *vaiṣṇava*-*tara*—the better Vaiṣṇava (the comparative platform); *āra*—and; *vaiṣṇava*-*tama*—the best Vaiṣṇava (the superlative platform). ## Translation **In this way, Śrī Caitanya Mahāprabhu instructed different types of Vaiṣṇavas—the Vaiṣṇava, Vaiṣṇavatara and Vaiṣṇavatama. He thus successively explained all the symptoms of a Vaiṣṇava to the inhabitants of Kulīna-grāma.**