# Cc. Madhya 16.7 > রামানন্দ, সার্বভৌম, দুইজনা-স্থানে । > তবে যুক্তি করে প্রভু — ‘যাব বৃন্দাবনে’ ॥৭॥ ## Text > rāmānanda, sārvabhauma, dui-janā-sthāne > tabe yukti kare prabhu—'yāba vṛndāvane' ## Synonyms *rāmānanda*—Rāmānanda; *sārvabhauma*—Sārvabhauma; *dui-janā-sthāne*—before the two persons; *tabe*—then; *yukti kare*—consulted; *prabhu*—Śrī Caitanya Mahāprabhu; *yāba vṛndāvane*—I shall go to Vṛndāvana. ## Translation **After this, Śrī Caitanya Mahāprabhu Himself consulted Rāmānanda Rāya and Sārvabhauma Bhaṭṭācārya, saying, "I shall go to Vṛndāvana."**