# Cc. Madhya 16.61
## Text
> tāṅra mukha dekhi' hāse śacīra nandana
> aṅgīkāra jāni' ācārya karena nartana
## Synonyms
*tāṅra* *mukha*—His face; *dekhi'*—seeing; *hāse*—smiles; *śacīra* *nandana*—Lord Śrī Caitanya Mahāprabhu; *aṅgīkāra* *jāni'*—understanding the acceptance; *ācārya*—Advaita Ācārya; *karena*—performed; *nartana*—dancing.
## Translation
**Seeing the face of Advaita Ācārya, Lord Śrī Caitanya Mahāprabhu smiled. Understanding that the Lord had accepted the proposal, Advaita Ācārya started to dance.**