# Cc. Madhya 16.60 > আচার্য-গোসাঞি প্ৰভুকে কহে ঠারে-ঠোরে । > আচার্য তর্জা পড়ে, কেহ বুঝিতে না পারে ॥৬০॥ ## Text > ācārya-gosāñi prabhuke kahe ṭhāre-ṭhore > ācārya tarjā paḍe, keha bujhite nā pāre ## Synonyms *ācārya-gosāñi*—Advaita Ācārya; *prabhuke*—unto Śrī Caitanya Mahāprabhu; *kahe*—speaks; *ṭhāre-ṭhore*—by indications; *ācārya*—Advaita Ācārya; *tarjā paḍe*—reads some poetic passages; *keha*—anyone; *bujhite*—to understand; *nā pāre*—was not able. ## Translation **Then Śrīla Advaita Ācārya said something to Caitanya Mahāprabhu through gestures and read some poetic passages, which no one understood.**