# Cc. Madhya 16.59
> চাতুর্মাস্য-অন্তে পুনঃ নিত্যানন্দে লঞা ।
> কিবা যুক্তি করে নিত্য নিভৃতে বসিয়া ॥৫৯॥
## Text
> cāturmāsya-ante punaḥ nityānande lañā
> kibā yukti kare nitya nibhṛte vasiyā
## Synonyms
*cāturmāsya-ante*—at the end of Cāturmāsya; *punaḥ*—again; *nityānande*—Śrī Nityānanda Prabhu; *lañā*—taking into confidence; *kibā*—what; *yukti kare*—They consult; *nitya*—daily; *nibhṛte*—in a solitary place; *vasiyā*—sitting.
## Translation
**At the end of the four-month Cāturmāsya period, Caitanya Mahāprabhu again consulted with Nityānanda Prabhu daily in a solitary place. No one could understand what Their consultation was about.**