# Cc. Madhya 16.58 ## Text > ācāryaratna-ādi yata mukhya bhakta-gaṇa > madhye madhye prabhure karena nimantraṇa ## Synonyms *ācāryaratna*—Candraśekhara; *ādi*—and others; *yata*—all; *mukhya* *bhakta*-*gaṇa*—chief devotees; *madhye* *madhye*—at intervals; *prabhure*—to Śrī Caitanya Mahāprabhu; *karena* *nimantraṇa*—gave invitations. ## Translation **All the chief devotees, headed by Candraśekhara [Ācāryaratna] used to extend invitations to Śrī Caitanya Mahāprabhu periodically.**