# Cc. Madhya 16.58
## Text
> ācāryaratna-ādi yata mukhya bhakta-gaṇa
> madhye madhye prabhure karena nimantraṇa
## Synonyms
*ācāryaratna*—Candraśekhara; *ādi*—and others; *yata*—all; *mukhya* *bhakta*-*gaṇa*—chief devotees; *madhye* *madhye*—at intervals; *prabhure*—to Śrī Caitanya Mahāprabhu; *karena* *nimantraṇa*—gave invitations.
## Translation
**All the chief devotees, headed by Candraśekhara [Ācāryaratna] used to extend invitations to Śrī Caitanya Mahāprabhu periodically.**