# Cc. Madhya 16.55
> আচার্য-গোসাঞি প্ৰভুর কৈল নিমন্ত্রণ ।
> তার মধ্যে কৈল যৈছে ঝড়-বরিষণ ॥৫৫॥
## Text
> ācārya-gosāñi prabhura kaila nimantraṇa
> tāra madhye kaila yaiche jhaḍa-variṣaṇa
## Synonyms
*ācārya-gosāñi*—Advaita Ācārya; *prabhura*—of Śrī Caitanya Mahāprabhu; *kaila*—made; *nimantraṇa*—invitation; *tāra madhye*—within that episode; *kaila*—occurred; *yaiche*—just as; *jhaḍa-variṣaṇa*—rainstorm.
## Translation
**Advaita Ācārya then extended an invitation to Śrī Caitanya Mahāprabhu, and there was a great rainstorm connected with that incident.**