# Cc. Madhya 16.55 > আচার্য-গোসাঞি প্ৰভুর কৈল নিমন্ত্রণ । > তার মধ্যে কৈল যৈছে ঝড়-বরিষণ ॥৫৫॥ ## Text > ācārya-gosāñi prabhura kaila nimantraṇa > tāra madhye kaila yaiche jhaḍa-variṣaṇa ## Synonyms *ācārya-gosāñi*—Advaita Ācārya; *prabhura*—of Śrī Caitanya Mahāprabhu; *kaila*—made; *nimantraṇa*—invitation; *tāra madhye*—within that episode; *kaila*—occurred; *yaiche*—just as; *jhaḍa-variṣaṇa*—rainstorm. ## Translation **Advaita Ācārya then extended an invitation to Śrī Caitanya Mahāprabhu, and there was a great rainstorm connected with that incident.**