# Cc. Madhya 16.55
## Text
> ācārya-gosāñi prabhura kaila nimantraṇa
> tāra madhye kaila yaiche jhaḍa-variṣaṇa
## Synonyms
*ācārya*-*gosāñi*—Advaita Ācārya; *prabhura*—of Śrī Caitanya Mahāprabhu; *kaila*—made; *nimantraṇa*—invitation; *tāra* *madhye*—within that episode; *kaila*—occurred; *yaiche*—just as; *jhaḍa*-*variṣaṇa*—rainstorm.
## Translation
**Advaita Ācārya then extended an invitation to Śrī Caitanya Mahāprabhu, and there was a great rainstorm connected with that incident.**