# Cc. Madhya 16.55 ## Text > ācārya-gosāñi prabhura kaila nimantraṇa > tāra madhye kaila yaiche jhaḍa-variṣaṇa ## Synonyms *ācārya*-*gosāñi*—Advaita Ācārya; *prabhura*—of Śrī Caitanya Mahāprabhu; *kaila*—made; *nimantraṇa*—invitation; *tāra* *madhye*—within that episode; *kaila*—occurred; *yaiche*—just as; *jhaḍa*-*variṣaṇa*—rainstorm. ## Translation **Advaita Ācārya then extended an invitation to Śrī Caitanya Mahāprabhu, and there was a great rainstorm connected with that incident.**