# Cc. Madhya 16.53
> বলগণ্ডি-ভোগের বহু প্রসাদ আইল ।
> সবা সঙ্গে মহাপ্ৰভু প্রসাদ খাইল ॥৫৩॥
## Text
> balagaṇḍi-bhogera bahu prasāda āila
> sabā saṅge mahāprabhu prasāda khāila
## Synonyms
*balagaṇḍi-bhogera*—of the food offered at Balagaṇḍi; *bahu prasāda*—a great quantity of *prasāda*; *āila*—arrived; *sabā saṅge*—with all the devotees; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *prasāda*—remnants of the food of Jagannātha; *khāila*—ate.
## Translation
**The remnants of food offered to the Lord at Balagaṇḍi then arrived in great quantity, and Śrī Caitanya Mahāprabhu and all His devotees ate it.**
## Purport
In reference to Balagaṇḍi, see *Madhya-līlā* (13.193).