# Cc. Madhya 16.5 > নীলাদ্রি ছাড়ি’ প্ৰভুর মন অন্যত্র যাইতে । > তোমরা করহ যত্ন তাঁহারে রাখিতে ॥৫॥ ## Text > nīlādri chāḍi' prabhura mana anyatra yāite > tomarā karaha yatna tāṅhāre rākhite ## Synonyms *nīlādri*—Jagannātha Purī; *chāḍi'*—giving up; *prabhura*—of Śrī Caitanya Mahāprabhu; *mana*—the mind; *anyatra*—elsewhere; *yāite*—to go; *tomarā*—both of you; *karaha*—make; *yatna*—endeavor; *tāṅhāre*—Him; *rākhite*—to keep. ## Translation **Pratāparudra Mahārāja said, "Please endeavor to keep Śrī Caitanya Mahāprabhu here at Jagannātha purī, for now He is thinking of going elsewhere.**