# Cc. Madhya 16.5
> নীলাদ্রি ছাড়ি’ প্ৰভুর মন অন্যত্র যাইতে ।
> তোমরা করহ যত্ন তাঁহারে রাখিতে ॥৫॥
## Text
> nīlādri chāḍi' prabhura mana anyatra yāite
> tomarā karaha yatna tāṅhāre rākhite
## Synonyms
*nīlādri*—Jagannātha Purī; *chāḍi'*—giving up; *prabhura*—of Śrī Caitanya Mahāprabhu; *mana*—the mind; *anyatra*—elsewhere; *yāite*—to go; *tomarā*—both of you; *karaha*—make; *yatna*—endeavor; *tāṅhāre*—Him; *rākhite*—to keep.
## Translation
**Pratāparudra Mahārāja said, "Please endeavor to keep Śrī Caitanya Mahāprabhu here at Jagannātha purī, for now He is thinking of going elsewhere.**