# Cc. Madhya 16.47 > এইমত ভক্তগণ রহিলা চারি মাস । > প্ৰভুর সহিত করে কীর্তন-বিলাস ॥৪৭॥ ## Text > ei-mata bhakta-gaṇa rahilā cāri māsa > prabhura sahita kare kīrtana-vilāsa ## Synonyms *ei-mata*—in this way; *bhakta-gaṇa*—the devotees; *rahilā*—remained; *cāri māsa*—for four months; *prabhura sahita*—with Śrī Caitanya Mahāprabhu; *kare*—performed; *kīrtana-vilāsa*—the pastimes of *saṅkīrtana.* ## Translation **For four continuous months all the devotees remained there and enjoyed chanting the Hare Kṛṣṇa mahā-mantra with Śrī Caitanya Mahāprabhu.**