# Cc. Madhya 16.47
## Text
> ei-mata bhakta-gaṇa rahilā cāri māsa
> prabhura sahita kare kīrtana-vilāsa
## Synonyms
*ei*-*mata*—in this way; *bhakta*-*gaṇa*—the devotees; *rahilā*—remained; *cāri* *māsa*—for four months; *prabhura* *sahita*—with Śrī Caitanya Mahāprabhu; *kare*—performed; *kīrtana*-*vilāsa*—the pastimes of *saṅkīrtana.*
## Translation
**For four continuous months all the devotees remained there and enjoyed chanting the Hare Kṛṣṇa mahā-mantra with Śrī Caitanya Mahāprabhu.**