# Cc. Madhya 16.45
## Text
> vāṇīnātha, kāśī-miśra prasāda ānila
> svahaste sabāre prabhu prasāda khāoyāila
## Synonyms
*vāṇīnātha*—Vāṇīnātha; *kāśī*-*miśra*—Kāśī Miśra; *prasāda* *ānila*—brought all kinds of *prasāda*; *sva*-*haste*—with His own hand; *sabāre*—unto everyone; *prabhu*—Śrī Caitanya Mahāprabhu; *prasāda*—the remnants of the food of Jagannātha; *khāoyāila*—fed.
## Translation
**Vāṇīnātha Rāya and Kāśī Miśra then brought a large quantity of prasāda, and Śrī Caitanya Mahāprabhu distributed it with His own hand and fed them all.**