# Cc. Madhya 16.40
> তাহাঞি আরম্ভ কৈল কৃষ্ণ-সংকীর্তন ।
> নাচিতে নাচিতে চলি’ আইলা দুইজন ॥৪০॥
## Text
> tāhāñi ārambha kaila kṛṣṇa-saṅkīrtana
> nācite nācite cali' āilā dui-jana
## Synonyms
*tāhāñi*—on that very spot; *ārambha kaila*—began; *kṛṣṇa-saṅkīrtana*—chanting the holy name of Lord Kṛṣṇa; *nācite nācite*—dancing and dancing; *cali'*—going; *āilā*—reached; *dui-jana*—both of Them.
## Translation
**Indeed, They began chanting the holy name of Kṛṣṇa on that very spot, and, dancing and dancing, both Advaita Ācārya and Nityānanda Prabhu reached Jagannātha Purī.**