# Cc. Madhya 16.39
> দুই মালা গোবিন্দ দুইজনে পরাইল ।
> অদ্বৈত, অবধূত-গোসাঞি বড় সুখ পাইল ॥৩৯॥
## Text
> dui mālā govinda dui-jane parāila
> advaita, avadhūta-gosāñi baḍa sukha pāila
## Synonyms
*dui mālā*—the two garlands; *govinda*—Govinda; *dui-jane parāila*—placed on the necks of two personalities; *advaita*—Advaita Ācārya; *avadhūta-gosāñi*—Nityānanda Prabhu; *baḍa sukha pāila*—became very happy.
## Translation
**Govinda offered the two garlands to Advaita Ācārya and Nityānanda Prabhu, and They both became very happy.**