# Cc. Madhya 16.3
## Text
> prabhura ha-ila icchā yāite vṛndāvana
> śuniyā pratāparudra ha-ilā vimana
## Synonyms
*prabhura*—of Lord Śrī Caitanya Mahāprabhu; *ha*-*ila*—there was; *icchā*—the desire; *yāite*—to go; *vṛndāvana*—to Vṛndāvana; *śuniyā*—hearing; *pratāparudra*—Mahārāja Pratāparudra; *ha*-*ilā* *vimana*—became morose.
## Translation
**Śrī Caitanya Mahāprabhu decided to go to Vṛndāvana, and Mahārāja Pratāparudra became very morose upon hearing this news.**