# Cc. Madhya 16.287 > ভিক্ষাতে পণ্ডিতের স্নেহ, প্রভুর আস্বাদন । > মনুষ্যের শক্ত্যে দুই না যায় বর্ণন ॥২৮৭॥ ## Text > bhikṣāte paṇḍitera sneha, prabhura āsvādana > manuṣyera śaktye dui nā yāya varṇana ## Synonyms *bhikṣāte*—in feeding; *paṇḍitera*—of Gadādhara Paṇḍita; *sneha*—the affection; *prabhura*—of Śrī Caitanya Mahāprabhu; *āsvādana*—tasting; *manuṣyera*—of an ordinary human being; *śaktye*—in the power; *dui*—these two; *nā yāya*—not possible; *varṇana*—the description. ## Translation **No ordinary human being can possibly describe Gadādhara Paṇḍita's affectionate presentation of food and Śrī Caitanya Mahāprabhu's tasting this food.**