# Cc. Madhya 16.287
> ভিক্ষাতে পণ্ডিতের স্নেহ, প্রভুর আস্বাদন ।
> মনুষ্যের শক্ত্যে দুই না যায় বর্ণন ॥২৮৭॥
## Text
> bhikṣāte paṇḍitera sneha, prabhura āsvādana
> manuṣyera śaktye dui nā yāya varṇana
## Synonyms
*bhikṣāte*—in feeding; *paṇḍitera*—of Gadādhara Paṇḍita; *sneha*—the affection; *prabhura*—of Śrī Caitanya Mahāprabhu; *āsvādana*—tasting; *manuṣyera*—of an ordinary human being; *śaktye*—in the power; *dui*—these two; *nā yāya*—not possible; *varṇana*—the description.
## Translation
**No ordinary human being can possibly describe Gadādhara Paṇḍita's affectionate presentation of food and Śrī Caitanya Mahāprabhu's tasting this food.**