# Cc. Madhya 16.286
> সেই দিন গদাধর কৈল নিমন্ত্রণ ।
> তাহাঁ ভিক্ষা কৈল প্রভু লঞা ভক্তগণ ॥২৮৬॥
## Text
> sei dina gadādhara kaila nimantraṇa
> tāhāṅ bhikṣā kaila prabhu lañā bhakta-gaṇa
## Synonyms
*sei dina*—that day; *gadādhara*—Gadādhara Paṇḍita; *kaila nimantraṇa*—gave an invitation; *tāhāṅ*—at his place; *bhikṣā kaila*—took lunch; *prabhu*—Śrī Caitanya Mahāprabhu; *lañā*—with; *bhakta-gaṇa*—His devotees.
## Translation
**That day Gadādhara Paṇḍita extended an invitation to Śrī Caitanya Mahāprabhu, and the Lord took His lunch at his place with the other devotees.**