# Cc. Madhya 16.285 ## Text > sabāra icchāya prabhu cāri māsa rahilā > śuniyā pratāparudra ānandita hailā ## Synonyms *sabāra* *icchāya*—because of everyone's desire; *prabhu*—Śrī Caitanya Mahāprabhu; *cāri* *māsa*—for four months; *rahilā*—remained; *śuniyā*—hearing; *pratāparudra*—King Pratāparudra; *ānandita* *hailā*—became very, very happy. ## Translation **Being requested by all the devotees, Śrī Caitanya Mahāprabhu agreed to remain at Jagannātha Purī for four months. Hearing this, King Pratāparudra became very happy.**