# Cc. Madhya 16.285
> সবার ইচ্ছায় প্রভু চারি মাস রহিলা ।
> শুনিয়া প্রতাপরুদ্র আনন্দিত হৈলা ॥২৮৫॥
## Text
> sabāra icchāya prabhu cāri māsa rahilā
> śuniyā pratāparudra ānandita hailā
## Synonyms
*sabāra icchāya*—because of everyone's desire; *prabhu*—Śrī Caitanya Mahāprabhu; *cāri māsa*—for four months; *rahilā*—remained; *śuniyā*—hearing; *pratāparudra*—King Pratāparudra; *ānandita hailā*—became very, very happy.
## Translation
**Being requested by all the devotees, Śrī Caitanya Mahāprabhu agreed to remain at Jagannātha Purī for four months. Hearing this, King Pratāparudra became very happy.**