# Cc. Madhya 16.27 > ভক্ষ্য দিয়া করেন সবার সর্বত্র পালনে । পরম আনন্দে যান প্রভুর দরশনে ॥২৭॥ ## Text > bhakṣya diyā karena sabāra sarvatra pālane > parama ānande yāna prabhura daraśane ## Synonyms *bhakṣya diyā*—supplying food; *karena*—he does; *sabāra*—of everyone; *sarvatra*—everywhere; *pālane*—maintenance; *parama ānande*—in great pleasure; *yāna*—he goes; *prabhura daraśane*—to see Śrī Caitanya Mahāprabhu. ## Translation **Śivānanda Sena also supplied food to all the devotees and took care of them along the way. In this way, feeling great happiness he went to see Śrī Caitanya Mahāprabhu at Jagannātha Purī.**