# Cc. Madhya 16.254
> কাশীমিশ্র, রামানন্দ, প্রদ্যুম্ন, সার্বভৌম ।
> বাণীনাথ, শিখি-আদি যত ভক্তগণ ॥২৫৪॥
## Text
> kāśī-miśra, rāmānanda, pradyumna, sārvabhauma
> vāṇīnātha, śikhi-ādi yata bhakta-gaṇa
## Synonyms
*kāśī-miśra*—Kāśī Miśra; *rāmānanda*—Rāmānanda; *pradyumna*—Pradyumna; *sārvabhauma*—Sārvabhauma; *vāṇīnātha*—Vāṇīnātha; *śikhi-ādi*—Śikhi Māhiti and others; *yata bhakta-gaṇa*—all the devotees.
## Translation
**Kāśī Miśra, Rāmānanda Rāya, Pradyumna, Sārvabhauma Bhaṭṭācārya, Vāṇīnātha Rāya, Śikhi Māhiti and all the other devotees met Śrī Caitanya Mahāprabhu.**