# Cc. Madhya 16.245-246 ## Text > ihāṅ prabhu ekatra kari' saba bhakta-gaṇa > advaita-nityānandādi yata bhakta-jana > sabā āliṅgana kari' kahena gosāñi > sabe ājñā deha'—āmi nīlācale yāi ## Synonyms *ihāṅ*—here (at Śāntipura); *prabhu*—Śrī Caitanya Mahāprabhu; *ekatra* *kari'*—assembling in one place; *saba* *bhakta*-*gaṇa*—all the devotees; *advaita*-*nityānanda*-*ādi*—headed by Advaita Ācārya and Nityānanda Prabhu; *yata* *bhakta*-*jana*—all the devotees; *sabā* *āliṅgana* *kari'*—embracing every one of them; *kahena* *gosāñi*—Śrī Caitanya Mahāprabhu said; *sabe*—all of you; *ājñā* *deha'*—just give Me permission; *āmi*—I; *nīlācale*—to Nīlācala, Jagannātha Purī; *yāi*—may go. ## Translation **Meanwhile, at Śāntipura, Śrī Caitanya Mahāprabhu assembled all His devotees-headed by Advaita Ācārya and Nityānanda Prabhu-embraced them all and asked their permission to return to Jagannātha Purī.**