# Cc. Madhya 16.245-246
## Text
> ihāṅ prabhu ekatra kari' saba bhakta-gaṇa
> advaita-nityānandādi yata bhakta-jana
> sabā āliṅgana kari' kahena gosāñi
> sabe ājñā deha'—āmi nīlācale yāi
## Synonyms
*ihāṅ*—here (at Śāntipura); *prabhu*—Śrī Caitanya Mahāprabhu; *ekatra* *kari'*—assembling in one place; *saba* *bhakta*-*gaṇa*—all the devotees; *advaita*-*nityānanda*-*ādi*—headed by Advaita Ācārya and Nityānanda Prabhu; *yata* *bhakta*-*jana*—all the devotees; *sabā* *āliṅgana* *kari'*—embracing every one of them; *kahena* *gosāñi*—Śrī Caitanya Mahāprabhu said; *sabe*—all of you; *ājñā* *deha'*—just give Me permission; *āmi*—I; *nīlācale*—to Nīlācala, Jagannātha Purī; *yāi*—may go.
## Translation
**Meanwhile, at Śāntipura, Śrī Caitanya Mahāprabhu assembled all His devotees-headed by Advaita Ācārya and Nityānanda Prabhu-embraced them all and asked their permission to return to Jagannātha Purī.**