# Cc. Madhya 16.245-246
> ইহাঁ প্রভু একত্র করি’ সব ভক্তগণ ।
> অদ্বৈত-নিত্যানন্দাদি যত ভক্তজন ॥২৪৫॥
> সবা আলিঙ্গন করি’ কহেন গোসাঞি ।
> সবে আজ্ঞা দেহ’ — আমি নীলাচলে যাই ॥২৪৬॥
## Text
> ihāṅ prabhu ekatra kari' saba bhakta-gaṇa
> advaita-nityānandādi yata bhakta-jana
> sabā āliṅgana kari' kahena gosāñi
> sabe ājñā deha'—āmi nīlācale yāi
## Synonyms
*ihāṅ*—here (at Śāntipura); *prabhu*—Śrī Caitanya Mahāprabhu; *ekatra kari'*—assembling in one place; *saba bhakta-gaṇa*—all the devotees; *advaita-nityānanda-ādi*—headed by Advaita Ācārya and Nityānanda Prabhu; *yata bhakta-jana*—all the devotees; *sabā āliṅgana kari'*—embracing every one of them; *kahena gosāñi*—Śrī Caitanya Mahāprabhu said; *sabe*—all of you; *ājñā deha'*—just give Me permission; *āmi*—I; *nīlācale*—to Nīlācala, Jagannātha Purī; *yāi*—may go.
## Translation
**Meanwhile, at Śāntipura, Śrī Caitanya Mahāprabhu assembled all His devotees-headed by Advaita Ācārya and Nityānanda Prabhu-embraced them all and asked their permission to return to Jagannātha Purī.**