# Cc. Madhya 16.245-246 > ইহাঁ প্রভু একত্র করি’ সব ভক্তগণ । > অদ্বৈত-নিত্যানন্দাদি যত ভক্তজন ॥২৪৫॥ > সবা আলিঙ্গন করি’ কহেন গোসাঞি । > সবে আজ্ঞা দেহ’ — আমি নীলাচলে যাই ॥২৪৬॥ ## Text > ihāṅ prabhu ekatra kari' saba bhakta-gaṇa > advaita-nityānandādi yata bhakta-jana > sabā āliṅgana kari' kahena gosāñi > sabe ājñā deha'—āmi nīlācale yāi ## Synonyms *ihāṅ*—here (at Śāntipura); *prabhu*—Śrī Caitanya Mahāprabhu; *ekatra kari'*—assembling in one place; *saba bhakta-gaṇa*—all the devotees; *advaita-nityānanda-ādi*—headed by Advaita Ācārya and Nityānanda Prabhu; *yata bhakta-jana*—all the devotees; *sabā āliṅgana kari'*—embracing every one of them; *kahena gosāñi*—Śrī Caitanya Mahāprabhu said; *sabe*—all of you; *ājñā deha'*—just give Me permission; *āmi*—I; *nīlācale*—to Nīlācala, Jagannātha Purī; *yāi*—may go. ## Translation **Meanwhile, at Śāntipura, Śrī Caitanya Mahāprabhu assembled all His devotees-headed by Advaita Ācārya and Nityānanda Prabhu-embraced them all and asked their permission to return to Jagannātha Purī.**